Original

अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो ।लोकं च संकरात्कृत्स्नात्त्रातास्मीति परंतप ॥ ११४ ॥

Segmented

अदण्ड्या मे द्विजाः च इति प्रतिजानीष्व च अभिभो लोकम् च संकरात् कृत्स्नात् त्रातास्मि इति परंतप

Analysis

Word Lemma Parse
अदण्ड्या अदण्ड्य pos=a,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
pos=i
इति इति pos=i
प्रतिजानीष्व प्रतिज्ञा pos=v,p=2,n=s,l=lot
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
संकरात् संकर pos=n,g=m,c=5,n=s
कृत्स्नात् कृत्स्न pos=a,g=m,c=5,n=s
त्रातास्मि त्रा pos=v,p=1,n=s,l=lrt
इति इति pos=i
परंतप परंतप pos=a,g=m,c=8,n=s