Original

यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः ।तमशङ्कः करिष्यामि स्ववशो न कदाचन ॥ ११३ ॥

Segmented

यः च अत्र धर्म-नीति-उक्तवान् दण्ड-नीति-व्यपाश्रयः तम् अशङ्कः करिष्यामि स्व-वशः न कदाचन

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
धर्म धर्म pos=n,comp=y
नीति नीति pos=n,comp=y
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
दण्ड दण्ड pos=n,comp=y
नीति नीति pos=n,comp=y
व्यपाश्रयः व्यपाश्रय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अशङ्कः अशङ्क pos=a,g=m,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
स्व स्व pos=a,comp=y
वशः वश pos=n,g=m,c=1,n=s
pos=i
कदाचन कदाचन pos=i