Original

प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा ।पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ॥ ११२ ॥

Segmented

प्रतिज्ञाम् च अधिरोहस्व मनसा कर्मणा गिरा पालयिष्यामि अहम् भौमम् ब्रह्म इति एव च असकृत्

Analysis

Word Lemma Parse
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
pos=i
अधिरोहस्व अधिरुह् pos=v,p=2,n=s,l=lot
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
पालयिष्यामि पालय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
भौमम् भौम pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
इति इति pos=i
एव एव pos=i
pos=i
असकृत् असकृत् pos=i