Original

यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः ।निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः ॥ १११ ॥

Segmented

यः च धर्मात् प्रविचलेल् लोके कश्चन मानवः निग्रह् ते स बाहुभ्याम् शश्वद् धर्मम् अवेक्षतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
धर्मात् धर्म pos=n,g=m,c=5,n=s
प्रविचलेल् प्रविचल् pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
मानवः मानव pos=n,g=m,c=1,n=s
निग्रह् निग्रह् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
शश्वद् शश्वत् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवेक्षतः अवेक्ष् pos=va,g=m,c=6,n=s,f=part