Original

प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु ।कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः ॥ ११० ॥

Segmented

प्रिय-अप्रिये परित्यज्य समः सर्वेषु जन्तुषु काम-क्रोधौ च लोभम् च मानम् च उत्सृज्य दूरतः

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
परित्यज्य परित्यज् pos=vi
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
जन्तुषु जन्तु pos=n,g=m,c=7,n=p
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
मानम् मान pos=n,g=m,c=2,n=s
pos=i
उत्सृज्य उत्सृज् pos=vi
दूरतः दूरतस् pos=i