Original

तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् ।ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह ॥ १०६ ॥

Segmented

तम् दण्डनीतिः सकला श्रिता राजन् नर-उत्तमम् ततः स प्राञ्जलिः वैन्यो महा-ऋषीन् तान् उवाच ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दण्डनीतिः दण्डनीति pos=n,g=f,c=1,n=s
सकला सकल pos=a,g=f,c=1,n=s
श्रिता श्रि pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वैन्यो वैन्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i