Original

कवची बद्धनिस्त्रिंशः सशरः सशरासनः ।वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः ॥ १०५ ॥

Segmented

कवची बद्ध-निस्त्रिंशः स शरः स शरासनः वेद-वेदाङ्ग-विद् च एव धनुर्वेदे च पारगः

Analysis

Word Lemma Parse
कवची कवचिन् pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशः निस्त्रिंश pos=n,g=m,c=1,n=s
pos=i
शरः शर pos=n,g=m,c=1,n=s
pos=i
शरासनः शरासन pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
पारगः पारग pos=a,g=m,c=1,n=s