Original

भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः ।ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः ॥ १०४ ॥

Segmented

भूयो ऽस्य दक्षिणम् पाणिम् ममन्थुः ते महा-ऋषयः ततः पुरुष उत्पन्नो रूपेण इन्द्रः इव अपरः

Analysis

Word Lemma Parse
भूयो भूयस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
ममन्थुः मथ् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ततः ततस् pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
रूपेण रूप pos=n,g=n,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s