Original

तस्मान्निषादाः संभूताः क्रूराः शैलवनाश्रयाः ।ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ॥ १०३ ॥

Segmented

तस्मात् निषादाः सम्भूताः क्रूराः शैल-वन-आश्रयाः ये च अन्ये विन्ध्य-निलयाः म्लेच्छाः शत-सहस्रशस्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
निषादाः निषाद pos=n,g=m,c=1,n=p
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
क्रूराः क्रूर pos=a,g=m,c=1,n=p
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विन्ध्य विन्ध्य pos=n,comp=y
निलयाः निलय pos=n,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i