Original

दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः ।निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ॥ १०२ ॥

Segmented

दग्ध-स्थाणु-प्रतीकाशः रक्त-अक्षः कृष्ण-मूर्धजः निषीद इति एवम् ऊचुः तम् ऋषयो ब्रह्म-वादिनः

Analysis

Word Lemma Parse
दग्ध दह् pos=va,comp=y,f=part
स्थाणु स्थाणु pos=n,comp=y
प्रतीकाशः प्रतीकाश pos=n,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
मूर्धजः मूर्धज pos=n,g=m,c=1,n=s
निषीद निषद् pos=v,p=2,n=s,l=lot
इति इति pos=i
एवम् एवम् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p