Original

ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः ।ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि ॥ १०१ ॥

Segmented

ममन्थुः दक्षिणम् च ऊरुम् ऋषयः तस्य मन्त्रतः ततो ऽस्य विकृतो जज्ञे ह्रस्व-अङ्गः पुरुषो भुवि

Analysis

Word Lemma Parse
ममन्थुः मथ् pos=v,p=3,n=p,l=lit
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
pos=i
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
मन्त्रतः मन्त्र pos=n,g=m,c=5,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
विकृतो विकृ pos=va,g=m,c=1,n=s,f=part
जज्ञे जन् pos=v,p=3,n=s,l=lit
ह्रस्व ह्रस्व pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s