Original

तं प्रजासु विधर्माणं रागद्वेषवशानुगम् ।मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः ॥ १०० ॥

Segmented

तम् प्रजासु विधर्माणम् राग-द्वेष-वश-अनुगम् मन्त्र-पूतैः कुशैः जघ्नुः ऋषयो ब्रह्म-वादिनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रजासु प्रजा pos=n,g=f,c=7,n=p
विधर्माणम् विधर्मन् pos=a,g=m,c=2,n=s
राग राग pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
वश वश pos=n,comp=y
अनुगम् अनुग pos=a,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
पूतैः पू pos=va,g=m,c=3,n=p,f=part
कुशैः कुश pos=n,g=m,c=3,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p