Original

एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति ।व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ॥ १० ॥

Segmented

एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति व्याकुलेन आकुलः सर्वो भवति इति विनिश्चयः

Analysis

Word Lemma Parse
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat
व्याकुलेन व्याकुल pos=a,g=m,c=3,n=s
आकुलः आकुल pos=a,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s