Original

वैशंपायन उवाच ।ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः ।ययुस्ते नगराकारै रथैः पाण्डवयादवाः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः काल्यम् समुत्थाय कृत-पौर्वाह्णिक-क्रियाः ययुः ते नगर-आकारैः रथैः पाण्डव-यादवाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
काल्यम् काल्य pos=a,g=n,c=2,n=s
समुत्थाय समुत्था pos=vi
कृत कृ pos=va,comp=y,f=part
पौर्वाह्णिक पौर्वाह्णिक pos=a,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
नगर नगर pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
पाण्डव पाण्डव pos=n,comp=y
यादवाः यादव pos=n,g=m,c=1,n=p