Original

पुरगुप्तिरविश्वासः पौरसंघातभेदनम् ।केतनानां च जीर्णानामवेक्षा चैव सीदताम् ॥ ९ ॥

Segmented

पुर-गुप्तिः अविश्वासः पौर-संघात-भेदनम् केतनानाम् च जीर्णानाम् अवेक्षा च एव सीदताम्

Analysis

Word Lemma Parse
पुर पुर pos=n,comp=y
गुप्तिः गुप्ति pos=n,g=f,c=1,n=s
अविश्वासः अविश्वास pos=n,g=m,c=1,n=s
पौर पौर pos=n,comp=y
संघात संघात pos=n,comp=y
भेदनम् भेदन pos=n,g=n,c=1,n=s
केतनानाम् केतन pos=n,g=n,c=6,n=p
pos=i
जीर्णानाम् जीर्ण pos=a,g=n,c=6,n=p
अवेक्षा अवेक्षा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सीदताम् सद् pos=va,g=n,c=6,n=p,f=part