Original

साधूनामपरित्यागः कुलीनानां च धारणम् ।निचयश्च निचेयानां सेवा बुद्धिमतामपि ॥ ७ ॥

Segmented

साधूनाम् अपरित्यागः कुलीनानाम् च धारणम् निचयः च निचेयानाम् सेवा बुद्धिमताम् अपि

Analysis

Word Lemma Parse
साधूनाम् साधु pos=a,g=m,c=6,n=p
अपरित्यागः अपरित्याग pos=n,g=m,c=1,n=s
कुलीनानाम् कुलीन pos=a,g=m,c=6,n=p
pos=i
धारणम् धारण pos=n,g=n,c=1,n=s
निचयः निचय pos=n,g=m,c=1,n=s
pos=i
निचेयानाम् निचि pos=va,g=m,c=6,n=p,f=krtya
सेवा सेवा pos=n,g=f,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
अपि अपि pos=i