Original

सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् ।अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम् ॥ ६ ॥

Segmented

सताम् संग्रहणम् शौर्यम् दाक्ष्यम् सत्यम् प्रजा-हितम् अनार्जवैः आर्जवैः च शत्रु-पक्षस्य भेदनम्

Analysis

Word Lemma Parse
सताम् सत् pos=a,g=m,c=6,n=p
संग्रहणम् संग्रहण pos=n,g=n,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
प्रजा प्रजा pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
अनार्जवैः अनार्जव pos=n,g=n,c=3,n=p
आर्जवैः आर्जव pos=n,g=n,c=3,n=p
pos=i
शत्रु शत्रु pos=n,comp=y
पक्षस्य पक्ष pos=n,g=m,c=6,n=s
भेदनम् भेदन pos=n,g=n,c=1,n=s