Original

चारश्च प्रणिधिश्चैव काले दानममत्सरः ।युक्त्यादानं न चादानमयोगेन युधिष्ठिर ॥ ५ ॥

Segmented

चारः च प्रणिधिः च एव काले दानम् अमत्सरः युक्ति-आदानम् न च आदानम् अयोगेन युधिष्ठिर

Analysis

Word Lemma Parse
चारः चार pos=n,g=m,c=1,n=s
pos=i
प्रणिधिः प्रणिधि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
दानम् दान pos=n,g=n,c=1,n=s
अमत्सरः अमत्सर pos=a,g=m,c=1,n=s
युक्ति युक्ति pos=n,comp=y
आदानम् आदान pos=n,g=n,c=1,n=s
pos=i
pos=i
आदानम् आदान pos=n,g=n,c=1,n=s
अयोगेन अयोग pos=n,g=m,c=3,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s