Original

रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर ।राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु ॥ ४ ॥

Segmented

रक्षाम् एव प्रशंसन्ति धर्मम् धर्म-भृताम् वर राज्ञाम् राजीव-ताम्र-अक्ष साधनम् च अत्र वै शृणु

Analysis

Word Lemma Parse
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
एव एव pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
राजीव राजीव pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
साधनम् साधन pos=n,g=n,c=2,n=s
pos=i
अत्र अत्र pos=i
वै वै pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot