Original

भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः ।राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः ॥ ३ ॥

Segmented

भरद्वाजः च भगवान् तथा गौरशिरा मुनिः राज-शास्त्र-प्रणेतृ ब्रह्मण्या ब्रह्म-वादिनः

Analysis

Word Lemma Parse
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
गौरशिरा गौरशिरस् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=1,n=p
ब्रह्मण्या ब्रह्मण्य pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p