Original

ततो दीनमना भीष्ममुवाच कुरुसत्तमः ।नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ॥ २७ ॥

Segmented

ततो दीन-मनाः भीष्मम् उवाच कुरुसत्तमः नेत्राभ्याम् अश्रु-पृ पादौ तस्य शनैः स्पृशन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुरुसत्तमः कुरुसत्तम pos=n,g=m,c=1,n=s
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
अश्रु अश्रु pos=n,comp=y
पृ पृ pos=va,g=n,c=3,n=d,f=part
पादौ पाद pos=n,g=m,c=2,n=d
तस्य तद् pos=n,g=m,c=6,n=s
शनैः शनैस् pos=i
स्पृशन् स्पृश् pos=va,g=m,c=1,n=s,f=part