Original

साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः ।अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् ॥ २६ ॥

Segmented

साधु साधु इति संहृष्टाः पुष्यमाणैः इव आननैः अस्तुवन् ते नर-व्याघ्रम् भीष्मम् धर्म-भृताम् वरम्

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
पुष्यमाणैः पुष् pos=va,g=n,c=3,n=p,f=part
इव इव pos=i
आननैः आनन pos=n,g=n,c=3,n=p
अस्तुवन् स्तु pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s