Original

वैशंपायन उवाच ।ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह ।वासुदेवः कृपश्चैव सात्यकिः संजयस्तथा ॥ २५ ॥

Segmented

वैशंपायन उवाच ततो व्यासः च भगवान् देवस्थानो ऽश्मना सह वासुदेवः कृपः च एव सात्यकिः संजयः तथा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवस्थानो देवस्थान pos=n,g=m,c=1,n=s
ऽश्मना अश्मन् pos=n,g=m,c=3,n=s
सह सह pos=i
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
तथा तथा pos=i