Original

एष ते राजधर्माणां लेशः समनुवर्णितः ।भूयस्ते यत्र संदेहस्तद्ब्रूहि वदतां वर ॥ २४ ॥

Segmented

एष ते राज-धर्माणाम् लेशः समनुवर्णितः भूयस् ते यत्र संदेहः तत् ब्रूहि वदताम् वर

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
लेशः लेश pos=n,g=m,c=1,n=s
समनुवर्णितः समनुवर्णय् pos=va,g=m,c=1,n=s,f=part
भूयस् भूयस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
संदेहः संदेह pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s