Original

राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते ।तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ॥ २२ ॥

Segmented

राज्यम् सर्व-आमिषम् नित्यम् आर्जवेन इह धार्यते तस्मात् मिश्रेण सततम् वर्तितव्यम् युधिष्ठिर

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
आमिषम् आमिष pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
इह इह pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
मिश्रेण मिश्र pos=a,g=m,c=3,n=s
सततम् सततम् pos=i
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s