Original

राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः ।न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम् ॥ २१ ॥

Segmented

राज्यम् हि सु महत् तन्त्रम् दुर्धार्यम् अकृतात्मभिः न शक्यम् मृदुना वोढुम् आघात-स्थानम् उत्तमम्

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=1,n=s
हि हि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
तन्त्रम् तन्त्र pos=n,g=n,c=1,n=s
दुर्धार्यम् दुर्धार्य pos=a,g=n,c=1,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मृदुना मृदु pos=a,g=m,c=3,n=s
वोढुम् वह् pos=vi
आघात आघात pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s