Original

यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते ।दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम् ॥ २० ॥

Segmented

यत् च अस्य कार्यम् वृजिनम् आर्जवेन एव धार्यते दम्भन-अर्थाय लोकस्य धर्मिष्ठाम् आचरेत् क्रियाम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
वृजिनम् वृजिन pos=a,g=n,c=1,n=s
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
एव एव pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
दम्भन दम्भन pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्मिष्ठाम् धर्मिष्ठ pos=a,g=f,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
क्रियाम् क्रिया pos=n,g=f,c=2,n=s