Original

राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसंग्रहः ।हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् ॥ १९ ॥

Segmented

राज्ञो रहस्यम् यद् वाक्यम् जय-अर्थम् लोक-संग्रहः हृदि यत् च अस्य जिह्मम् स्यात् कारण-अर्थम् च यद् भवेत्

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
जय जय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
संग्रहः संग्रह pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जिह्मम् जिह्म pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कारण कारण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin