Original

एकाश्वेनापि संभूतः शत्रुर्दुर्गसमाश्रितः ।तं तं तापयते देशमपि राज्ञः समृद्धिनः ॥ १८ ॥

Segmented

एक-अश्वेन अपि सम्भूतः शत्रुः दुर्ग-समाश्रितः तम् तम् तापयते देशम् अपि राज्ञः समृद्धिनः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
अपि अपि pos=i
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
दुर्ग दुर्ग pos=n,comp=y
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तापयते तापय् pos=v,p=3,n=s,l=lat
देशम् देश pos=n,g=m,c=2,n=s
अपि अपि pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
समृद्धिनः समृद्धिन् pos=a,g=m,c=6,n=s