Original

न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥ १७ ॥

Segmented

न च शत्रुः अवज्ञेयो दुर्बलो ऽपि बलीयसा अल्पो ऽपि हि दहति अग्निः विषम् अल्पम् हिनस्ति च

Analysis

Word Lemma Parse
pos=i
pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अवज्ञेयो अवज्ञा pos=va,g=m,c=1,n=s,f=krtya
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
अल्पो अल्प pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
हि हि pos=i
दहति दह् pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
pos=i