Original

उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः ।धर्षणीयो रिपूणां स्याद्भुजंग इव निर्विषः ॥ १६ ॥

Segmented

उत्थान-हीनः राजा हि बुद्धिमान् अपि नित्यशः धर्षणीयो रिपूणाम् स्याद् भुजंग इव निर्विषः

Analysis

Word Lemma Parse
उत्थान उत्थान pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
नित्यशः नित्यशस् pos=i
धर्षणीयो धृष् pos=va,g=m,c=1,n=s,f=krtya
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भुजंग भुजंग pos=n,g=m,c=1,n=s
इव इव pos=i
निर्विषः निर्विष pos=a,g=m,c=1,n=s