Original

उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति ।उत्थानधीरं वाग्धीरा रमयन्त उपासते ॥ १५ ॥

Segmented

उत्थान-धीरः पुरुषो वाच्-धीरान् अधितिष्ठति उत्थान-धीरम् वाच्-धीराः रमयन्त उपासते

Analysis

Word Lemma Parse
उत्थान उत्थान pos=n,comp=y
धीरः धीर pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
धीरान् धीर pos=a,g=m,c=2,n=p
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat
उत्थान उत्थान pos=n,comp=y
धीरम् धीर pos=a,g=m,c=2,n=s
वाच् वाच् pos=n,comp=y
धीराः धीर pos=a,g=m,c=1,n=p
रमयन्त रमय् pos=va,g=m,c=1,n=p,f=part
उपासते उपास् pos=v,p=3,n=p,l=lat