Original

उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः ।उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥ १४ ॥

Segmented

उत्थानेन अमृतम् लब्धम् उत्थानेन असुराः हताः उत्थानेन महा-इन्द्रेण श्रैष्ठ्यम् प्राप्तम् दिवि इह च

Analysis

Word Lemma Parse
उत्थानेन उत्थान pos=n,g=n,c=3,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
उत्थानेन उत्थान pos=n,g=n,c=3,n=s
असुराः असुर pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
उत्थानेन उत्थान pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
दिवि दिव् pos=n,g=,c=7,n=s
इह इह pos=i
pos=i