Original

उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे ॥ १३ ॥

Segmented

उत्थानम् हि नरेन्द्राणाम् बृहस्पतिः अभाषत राज-धर्मस्य यत् मूलम् श्लोकान् च अत्र निबोध मे

Analysis

Word Lemma Parse
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
हि हि pos=i
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
श्लोकान् श्लोक pos=n,g=m,c=2,n=p
pos=i
अत्र अत्र pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s