Original

उपजापश्च भृत्यानामात्मनः परदर्शनात् ।अविश्वासः स्वयं चैव परस्याश्वासनं तथा ॥ ११ ॥

Segmented

उपजापः च भृत्यानाम् आत्मनः पर-दर्शनात् अविश्वासः स्वयम् च एव परस्य आश्वासनम् तथा

Analysis

Word Lemma Parse
उपजापः उपजाप pos=n,g=m,c=1,n=s
pos=i
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पर पर pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
अविश्वासः अविश्वास pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
pos=i
एव एव pos=i
परस्य पर pos=n,g=m,c=6,n=s
आश्वासनम् आश्वासन pos=n,g=n,c=1,n=s
तथा तथा pos=i