Original

द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः ।अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ॥ १० ॥

Segmented

द्विविधस्य च दण्डस्य प्रयोगः काल-चोदितः अरि-मध्यस्थ-मित्रानाम् यथावत् च अन्ववेक्षणम्

Analysis

Word Lemma Parse
द्विविधस्य द्विविध pos=a,g=m,c=6,n=s
pos=i
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
प्रयोगः प्रयोग pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
अरि अरि pos=n,comp=y
मध्यस्थ मध्यस्थ pos=a,comp=y
मित्रानाम् मित्र pos=n,g=m,c=6,n=p
यथावत् यथावत् pos=i
pos=i
अन्ववेक्षणम् अन्ववेक्षण pos=n,g=n,c=1,n=s