Original

सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः ।यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः ॥ ९ ॥

Segmented

सत्य-नित्यः क्षमा-नित्यः ज्ञान-नित्यः अतिथि-प्रियः यो ददाति सताम् नित्यम् स माम् पृच्छतु पाण्डवः

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
अतिथि अतिथि pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
सताम् सत् pos=a,g=m,c=6,n=p
नित्यम् नित्यम् pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छतु प्रच्छ् pos=v,p=3,n=s,l=lot
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s