Original

संबन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः ।संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः ॥ ८ ॥

Segmented

संबन्धिनो ऽतिथीन् भृत्यान् संश्रि-उपाश्रितान् च यः संमानयति सत्कृत्य स माम् पृच्छतु पाण्डवः

Analysis

Word Lemma Parse
संबन्धिनो सम्बन्धिन् pos=a,g=m,c=2,n=p
ऽतिथीन् अतिथि pos=n,g=m,c=2,n=p
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
संश्रि संश्रि pos=va,comp=y,f=part
उपाश्रितान् उपाश्रि pos=va,g=m,c=2,n=p,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
संमानयति संमानय् pos=v,p=3,n=s,l=lat
सत्कृत्य सत्कृ pos=vi
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छतु प्रच्छ् pos=v,p=3,n=s,l=lot
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s