Original

सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् ।यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः ॥ ४ ॥

Segmented

सर्वेषाम् दीप्त-यशसाम् कुरूणाम् धर्म-चारिणाम् यस्य न अस्ति समः कश्चित् स माम् पृच्छतु पाण्डवः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
दीप्त दीप् pos=va,comp=y,f=part
यशसाम् यशस् pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छतु प्रच्छ् pos=v,p=3,n=s,l=lot
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s