Original

अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम् ।मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा ॥ १९ ॥

Segmented

अथ अस्य पादौ जग्राह भीष्मः च अभिननन्द तम् मूर्ध्नि च एनम् उपाघ्राय निषीद इति अब्रवीत् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
अभिननन्द अभिनन्द् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपाघ्राय उपाघ्रा pos=vi
निषीद निषद् pos=v,p=2,n=s,l=lot
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i