Original

वैशंपायन उवाच ।एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः ।विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः ॥ १८ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु भीष्मेण धर्मराजो युधिष्ठिरः विनीत-वत् उपागम्य तस्थौ संदर्शने ऽग्रतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
उपागम्य उपागम् pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
संदर्शने संदर्शन pos=n,g=n,c=7,n=s
ऽग्रतः अग्रतस् pos=i