Original

आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना ।धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् ॥ १७ ॥

Segmented

आहूतेन रणे नित्यम् योद्धव्यम् क्षत्रबन्धुना धर्म्यम् स्वर्ग्यम् च लोक्यम् च युद्धम् हि मनुः अब्रवीत्

Analysis

Word Lemma Parse
आहूतेन आह्वा pos=va,g=m,c=3,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
क्षत्रबन्धुना क्षत्रबन्धु pos=n,g=m,c=3,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
स्वर्ग्यम् स्वर्ग्य pos=a,g=n,c=2,n=s
pos=i
लोक्यम् लोक्य pos=a,g=n,c=2,n=s
pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
हि हि pos=i
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan