Original

समयत्यागिनो लुब्धान्गुरूनपि च केशव ।निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् ॥ १६ ॥

Segmented

समय-त्यागिन् लुब्धान् गुरून् अपि च केशव निहन्ति समरे पापान् क्षत्रियो यः स धर्म-विद्

Analysis

Word Lemma Parse
समय समय pos=n,comp=y
त्यागिन् त्यागिन् pos=a,g=m,c=2,n=p
लुब्धान् लुभ् pos=va,g=m,c=2,n=p,f=part
गुरून् गुरु pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
केशव केशव pos=n,g=m,c=8,n=s
निहन्ति निहन् pos=v,p=3,n=s,l=lat
समरे समर pos=n,g=n,c=7,n=s
पापान् पाप pos=a,g=m,c=2,n=p
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s