Original

पितॄन्पितामहान्पुत्रान्गुरून्संबन्धिबान्धवान् ।मिथ्याप्रवृत्तान्यः संख्ये निहन्याद्धर्म एव सः ॥ १५ ॥

Segmented

पितॄन् पितामहान् पुत्रान् गुरून् सम्बन्धि-बान्धवान् मिथ्या प्रवृत्तान् यः संख्ये निहन्याद् धर्म एव सः

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
पितामहान् पितामह pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
मिथ्या मिथ्या pos=i
प्रवृत्तान् प्रवृत् pos=va,g=m,c=2,n=p,f=part
यः यद् pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
निहन्याद् निहन् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,g=m,c=7,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s