Original

भीष्म उवाच ।ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः ।क्षत्रियाणां तथा कृष्ण समरे देहपातनम् ॥ १४ ॥

Segmented

भीष्म उवाच ब्राह्मणानाम् यथा धर्मो दानम् अध्ययनम् तपः क्षत्रियाणाम् तथा कृष्ण समरे देह-पातनम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
यथा यथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
तथा तथा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
देह देह pos=n,comp=y
पातनम् पातन pos=n,g=n,c=1,n=s