Original

पूज्यान्मान्यांश्च भक्तांश्च गुरून्संबन्धिबान्धवान् ।अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति ॥ १३ ॥

Segmented

पूजय् मानय् च भक्तान् च गुरून् सम्बन्धि-बान्धवान् अर्घ्य-अर्हान् इषुभिः हत्वा भवन्तम् न उपसर्पति

Analysis

Word Lemma Parse
पूजय् पूजय् pos=va,g=m,c=2,n=p,f=krtya
मानय् मानय् pos=va,g=m,c=2,n=p,f=krtya
pos=i
भक्तान् भक्त pos=n,g=m,c=2,n=p
pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
अर्घ्य अर्घ्य pos=n,comp=y
अर्हान् अर्ह pos=a,g=m,c=2,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
हत्वा हन् pos=vi
भवन्तम् भवत् pos=a,g=m,c=2,n=s
pos=i
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat