Original

लोकस्य कदनं कृत्वा लोकनाथो विशां पते ।अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥ १२ ॥

Segmented

लोकस्य कदनम् कृत्वा लोकनाथो विशाम् पते अभिशाप-भयात् भीतो भवन्तम् न उपसर्पति

Analysis

Word Lemma Parse
लोकस्य लोक pos=n,g=m,c=6,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
लोकनाथो लोकनाथ pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अभिशाप अभिशाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
भवन्तम् भवत् pos=a,g=m,c=2,n=s
pos=i
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat