Original

वासुदेव उवाच ।लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः ।अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥ ११ ॥

Segmented

वासुदेव उवाच लज्जया परया उपेतः धर्म-आत्मा स युधिष्ठिरः अभिशाप-भयात् भीतो भवन्तम् न उपसर्पति

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लज्जया लज्जा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अभिशाप अभिशाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
भवन्तम् भवत् pos=a,g=m,c=2,n=s
pos=i
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat