Original

इज्याध्ययननित्यश्च धर्मे च निरतः सदा ।शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः ॥ १० ॥

Segmented

इज्या-अध्ययन-नित्यः च धर्मे च निरतः सदा शान्तः श्रुत-रहस्यः च स माम् पृच्छतु पाण्डवः

Analysis

Word Lemma Parse
इज्या इज्या pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
निरतः निरत pos=a,g=m,c=1,n=s
सदा सदा pos=i
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
श्रुत श्रुत pos=n,comp=y
रहस्यः रहस्य pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छतु प्रच्छ् pos=v,p=3,n=s,l=lot
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s