Original

वैशंपायन उवाच ।अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः ।हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम ।तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः ॥ १ ॥

Segmented

वैशंपायन उवाच अथ अब्रवीत् महा-तेजाः वाक्यम् कौरव-नन्दनः हन्त धर्मान् प्रवक्ष्यामि दृढे वाच्-मनसी मम तव प्रसादाद् गोविन्द भूतात्मा हि असि शाश्वतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कौरव कौरव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
हन्त हन्त pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
दृढे दृढ pos=a,g=n,c=1,n=d
वाच् वाच् pos=n,comp=y
मनसी मनस् pos=n,g=n,c=1,n=d
मम मद् pos=n,g=,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s